________________
॥ १३९ ॥ इदेदोढन्ते ॥ वृन्तशब्दे ऋत इत् एत् ओच्च भवन्ति ।
वृन्त शना ऋने। इ, ए, अने ओ थाय छ; अभ, विण्टं वेण्टं वोण्टं ॥
॥१४०॥ रिः केवलस्य ॥ केवलस्य व्याने नासंपृक्तस्य ऋतो रि रादेशो भवति ॥
જે – વ્યંજનની સાથે જોડાએલ ન હોય, તો તેને રિઆहेश थाय छ भोटे, रिद्धी । रिच्छो ॥
॥१४१॥ ऋणर्वृषभवृषौ वा ॥ ऋण ऋजु ऋषभ ऋतु ऋषिषु ऋतो रिर्वा भवति ॥
ऋण, ऋजु, ऋषभ, ऋतु, मने ऋषि 240 शहाना ऋने। रि विस् थाय छ भ, रिणं अणं । रिज्जू उज्जू । रिसहो उसहो । रिऊ उऊ । रिसी इसी ॥
॥१४२॥ दृशः किम्-टक्सकः ॥ किए टक् सक् इत्येतदन्तस्य दृशे र्धातो ब्रतो रि रादेशो भवति ॥
किप, टक् ,सने सक् प्रत्ययगने सन्त छ, ते दृश्यातुन ऋनो रि थाय छ भ, सदृक् । सरि-वण्णो । सरि-रूवो। सरिबन्दीणं ॥ सदृशः । सरिसो ॥ सदृक्षः। सरिच्छो ॥