________________
(५८) ॥१८६ ॥ निकष-स्फाटक-चिकुरे ह. एषु कस्य हो भवति ॥
निकष, २५४ भने चिकुर शमां कह थाय. निहसो । - लिहो । चिहुरो ॥ चिहुरशब्दः संस्कृतपि इति दुर्गः ॥
॥१८७॥ ख-घ-थ-ध-भाम् ॥ स्वरात्परेषा मसंयुक्ताना मनादिभूतानां ख घ घ घ भ इत्ये. तेषां वर्णानां प्रायो हो भवति ॥ . वरथा ५२, मसयुत मते माह मिन, रेख, घ, थ, ध, भने । भ, तभन पहले थारीत ह याय छे. ख । साहा । मुहं । मेहला । लिहइ ॥ घ । मेहो । जहणं । माहो । लाहइ ॥ थ।नाहो । भावसहो । मिहुणं । कहइ ॥ ध । साहू । पाहो । बाहरो । बाहइ । इन्द-हणू ॥ म । सहा । सहावो । नहं । थणहरो । सोहइ ॥ स्वरादित्येव । संत्रो । संवो । कंथा । बंधो । खंभो ॥ असंयुक्तस्येत्येव । अक्खड । भग्धइ । कस्थइ । सिद्धओ । बन्धइ । लब्भइ ॥ अनादेरिस्येव । गमन्ते खे मेहा। गग्छइ घणो ॥ प्राय इत्येव । सरिसवखलो । पलय-घणो । अथिरो । जिणधम्मो । पणट्र-भो । नभं ॥
॥१८८ ॥ पृथकि घोगा॥ पृथक्शन्दे थस्य धो वा भवति ॥ पृथक् २०४मा न ध विधे याय. पिथं पुधं । पिहं पुहं ॥
॥१८९ ॥ शृङ्खले खः कः श्रृङ्खले खस्य को भषति ॥