________________
( १९ ) प्रावृट् , पारत् , तरणि इसेताः शब्दाः पुंसि प्रयोक्तव्याः ।
मावृष, पारद् , २मने तरूणी मा शहरी श्री सिंगना छ, ता५५ दिवंगमा १५२।५ छ; नभई, पाउसो (प्रावृद्); सरओ (शरत्); तरणी (तरुणिः );
३० ॥ स्नामदीमाशरो नभः॥'।१-३२
दामन , शिरम् , नभस्, वर्जितं सकारान्तं नकारन्तश्च घान्दरूपं पुंसि प्रयोक्तव्यम् ।
दामन , शिरम् , अने नभम् ये है। सिवाय भी नकारान्त भने सकारान्त शहाना सत्य नकार भने सकारने। वा५ यधने, ते शह मात्र पुस्सिंगमा०४ १५२।५ छ (सूत्र १० मुंनुसा).
सान्ताः – जसो (यशस्); पओ (पयस् ) ; तमो (तमस् ); तेओ (तेजस् ); सरो ( सरस्); नान्ता:- जम्मो (जन्मन) नम्मो (नर्मन् ); कम्मो (कर्मन्); वम्मो (वर्मन् ). ___ अदाम, शिरो नभ इतिकिं ? दामन , शिरस् अने नभम् ये શબ્દ બાતલ કેમ કર્યો, તેનું કારણ નીચે આપેલા મારા ९५२थी शाशे:
१।२९ सूत्रस्यतिलकं दृश्यताम् । २८ मा सूत्र ७५२ १५ छ, ते नमो.