________________
( २० )
दामं (दाम); शिरं (शिरः); नहं (नभः). - यच्च "वर्ष (वचम्); सुमणं (सुमनस्); सम्मं (शर्मन्), चम्म (चर्मन्)" इति दृश्यते तद्बहुलाधिकारात् । विकल्पने। અધિકાર આ સૂત્રમાં પણ લાગુ પડે છે. તેથી, આ સૂત્રમાં કહેલા વર્ગનાં કેટલાએક નામ નપુંસક લિંગમાં પણ વપરાય છે, જેમકે, व, सुमणं, त्याहि.
३१ ॥ वा ऽक्ष्यर्थ वचनाद्याः॥ १-३३ अक्षिपर्याया, वचनादयश्च, शब्दाः पुंसि वा प्रयोक्तव्याः। - अक्षि शहना समानार्थ श४ २मने वयन त्या शहे। पुस्लिंगमा विधे १५२॥य छ भट्ट, अच्छी, अच्छीई (अक्षि).। अंगुल्यादि पाठादक्षिशब्दः स्त्रीलिङ्गे ऽपि । अक्षि श५-६ अंगुल्यादि વર્ગમાં ગણાવ્યું છે, તેથી ગ શબ્દ સ્ત્રીલિંગમાં પણ વપરાય છે बम, एसा अच्छी; चखू, चक्खुई (चक्षुः); णअणो, णअणं (नयनं); लोअणो, लोअणं (लोचनं)
वचनादयः-वअणो, वअणं (वचनं); कुलो, कुलं (कुलं);
१। कल्पलतिकामां नीयनी आरिमापी छ. कल्पलतिकायां कारिकैषा वर्तते-"शाकल्यः शरदं स्त्रीत्वे क्लीवे नान्तंचकुएिडनः । पुंक्लीवयोस्तथाख्यातं नयनादि तथा परैः।" कल्पलतिकाने भते रश्मि श६ विट्ये स्त्रीलिंगमा १५२॥य छ; नम:, "रश्मि स्त्रियां वेति वक्तव्यं"-कल्पलतिका।
-