________________
( १८ )
૧
२८ ॥ वर्गेऽन्त्यो वा ॥ अनुस्वारस्य वर्गे परे तस्यैव वर्गस्यान्त्यो वा भवति । अनुस्वारनी पंछी सागसेोन स्पर्श व्यंजन ( पडेला पांय વર્ગમાંના કાઇ વ્યંજન ) આન્યા ઢાય, તા જે વર્ગના તે વ્યંજન होय, ते वर्गने। अनुनासिक व्यंजन विठ्ठल्ये भूहाय है; भट्ठे, पंको, पङ्को (पङ्कः ); कञ्चुओ, कंचुओ (कचुकः ) ; संका, सङ्का (शङ्का ); संखो सङ्खो ( शङ्खः ) ; सन्तरई, संतरइ ( सन्तरति ) वर्ग इतिकिं ? २॥ सूत्रभां " वर्गे " मेनुं पद भेटला भाटे भूम्यु छे हैं, अनुस्वारनी पछी वर्ग्य व्यंजन नहि होय, ते अनुस्वार meaidi Hell; 78, fångeit (fanyn:) |
॥ लिङ्गविवेकः ॥
२९ ॥ प्रावृट् शरत्तरणयः पुंसि ॥
। १–३०
ર
। १-३१
३५मां मापे
१ । प्राकृतप्रकाशभां या सूत्र वधारे व्याय छे. ते खेडे, ययि तद्वर्गान्तः भेटले अनुस्वार पछी शू, षू, स्, ह् सिवाय मी पिएं। व्यंजन सगोसग यावे, तो मनुસ્વારને બદલે તે વ્યંજનના વર્ગના અનુનાસિક વ્યંજન થાય છે. २ । प्राकृतप्रकाशे, कल्पलतिकायाञ्च, सूत्रद्वयमेवं वर्त्तते । प्राकृतप्रकाशभां ने कल्पलतिकाभां नीनां मे सूत्र व्यायां छे:न सान्त मातृट शरदः पुंसि " " न शिरो नभसी "
1
44