________________
( १७ ) २६ ॥ विंशत्यादे लक् ॥' १-२८ विधात्यादीना मनुस्वारस्य लुग् भवति ।
विशति त्या शहामा अनुस्वारने तपथाय छ; बम, पीसा (विंशतिः); तीसा (त्रिंशत); सक्कों (संस्कृतं); सकारो (संस्कार); सत्तुअं (संस्तुतं).
____२७ ॥ मांसादे र्वा ॥ १-२९ मांसादीना मनुस्वारस्य लुग् वा भवति ।
मांस छत्याहि शाम अनुस्वारनी विस्य सो५ थाय छ बम, मासं, मंसं, (मांस); मासलं, मंसलं, (मांसलं); कासं, कंसं, (कसिं); पासू, पंसू (पांसु); कह, कहं (कथं); एव, एवं (एव); णूण, णूणं, (नून); कि, किं, (किम् ), इआणि, इअणी, दाणि, दाणि, (इदानीं); समुह, संमुहं, (संमुखं); किमुअं, किंसुअं, (किंशुकं); सीहो, सिंघो, (सिंहः).
१। कल्पलतिकायां सूत्रस्यास्य एवं रूप मस्ति । कल्पलतिकामां के सूत्र नीय प्रमाणे मायुं छ:-"लुग् बिन्दो विशतिसमेषु दीर्घश्चादेः"। विंशति त्या शहामा अनुस्वारने। तो५ थायछ, मने पहेले १२ दीर्घ थायछ, नभ, वीसई, वीसा, (विंशतिः).
वामनाचार्यस्य मते केवलं संस्कृत, संस्कार, संस्तुत शब्दे षु नित्य मनुस्वारलोपः । वामनाचायतुं मत येवूछे , मात्र संस्कृत, संस्कार, सने संस्तुत, पेटसा । शोमा अनुस्वार ने। લેપ નિત્ય છે, બીજા શબ્દોમાં વિકલ્પ છે.