________________
( १६ ) क्त्वाने पहले प्राकृतभा थयेसा माहेशमाने जावेछ, तेने ५. मनुस्वार पिये भूय छे. तेमन, स्वादि (सु, औ, ઇત્યાદિ) પ્રત્યમાં જે કે આવે, તેને બદલે પણ અનુસ્વાર वि भूय छ; अभडे, क्त्वा-काऊणं, काऊण, (कृत्वा); स्वादि-वच्छेणं, वच्छेण (वृक्षण); वच्छेसुं, वच्छेसु, (वृक्षेषु ).
कल्पलतिका मते "काऊणं" इत्यादिवज क्त्वः स्थाने तुणं वणौ स्याताम् । कल्पलतिकामा छ , क्त्वाने पहले तुण भने तण थायछ, नभ, घेतूणं, घेतुणं, (गृहीत्वा); ५५, तेमा काऊणं (कृत्वा), मुणिऊणं (श्रुत्वा), प्रत्यादि २५वा छ. __ कल्पलतिकायां निम्नलिखितानि सूत्राणि सन्ति । कल्पलतिकामां नीय सां सूत्रो छ:-"उआणः कापि वक्तव्यः" यथा घेउआण (गृहीत्वा), सोउआण (श्रुत्वा)। "क्तवतो तो यन्तः।" कवत् प्रत्यये वतः स्थाने वन्तःस्यात् । क्तवत् प्रत्ययना वत्ने ५
से वन्तः थायछ; लेभ, कअवन्तो ( कृतवान् ), गवन्तो (गतवान्).
शौरसेन्यां "क्त्वः स्थाने इअ दूणौ स्यातां"शौरसेनी नामनी प्राकृत भाषामा क्त्वाने मासे इय सने दूण माय ॐ नमो, भविय, भोदण (भूत्वा).
पैशाच्यान्तु "तूणः स्यात्"। पैशाची भाषामा क्त्वाने से सूण सय रम, गंतूण (गत्वा).