________________
(४०) नूपुर १५-६॥ जना इ भने ए पिये थाय छ; भिडे, निउरं नेउरं । पक्षे नूउरं ॥ ॥ १२४ ॥ ओत्कूष्माण्डी-तूणीर-कूपर-स्थूल-ताम्बूल
गुडूची-मूल्ये ॥ एषु ऊत ओद् भवति ।
कूष्माडी, तूणीर, कूर्पर, स्थूल, ताम्बूल, गुडूची, मने मूल्य, २॥ शहाना ऊनो ओ थाय छ; अभडे, कोहण्डी कोहली । तोणीरं । कोप्परं । थोरं । तम्बोलं । गलोई । मोल्लं ॥
॥१२५॥ स्थूणा-तूणे वा ॥ अनयो रूत ओत्वं वा भवति ॥
स्थूणा मने तूण शहना ऊनो ओ मिट्ये थाय छअभडे, थोणा थूणा । तोणं तूणं ॥
॥१२६ ॥ ऋतो ऽत् ॥ आदे कारस्य अखं भवति ॥
All ऋारन। अथाय छ; गेम, घृतम् । घयं ॥ तृणम् । तणं ॥ कृतम् । कयं ॥ वृषभः । वसहो । मृगः । मओ ॥ घृष्टः । घट्ठो ॥
दुहाइअमिमि कपादिपाठ ॥