________________
( ४१ )
॥ १२७ ॥ आत्कृशा-मृदुक-मृदुत्वे वा ॥
एषु आदे ऋत आद् वा भवति ॥ कृशा, मृदुक, मने मृदुत्व शब्दमां અને
हि ऋमरना आ थाय આઢિ કારના
छे; ने भडे, कासा किसा | माउक्कं मयं
।
माउक्कं मउत्तणं ॥
"
॥ १२८ ॥ इत्पादौ ॥
कृपा इस दिषु शब्देषु आदे ऋत इत्वं भवति ॥
1
कृपा विगेरे शब्हाना यहि ऋन इ थाय छे; जे भडे, किवा । ' हिययं । मिटू रसे एव । अन्यत्र मछं । दिक्षं । दिट्ठी । सिद्धं | सिट्ठी | गिण्ठी । पिच्छी । भिऊ । भिङ्गो । भिङ्गारो । सिङ्गारो । सिआला । घिणा । घुसिणं । विद्ध-कई । समिद्धी । इद्धी । गिद्धी । किसो | किसाणू । किसरा । किच्छं । ति । किसिओ
| नवो । किच्चा । किई । धिई । किवो । किविणो । किवाणं । विधुओ | वित्तं । वित्ती । हिअं । वाहितं । बिहिओ । विसी । इसी । विइहो । छिहा । सह । उक्कि । निसंस । रिद्धी | कृपा | हृदय । मृष्ट दृष्ट | दृष्टि । सृष्ट । सृष्टि | गृष्टि । पृथ्वी । भृगु । भृङ्ग । भृङ्गार । शृङ्गार | शृगाल । घृणा । घुसृण । वृद्धकवि । समृद्धि । ऋद्धि । गृद्धि । कृश । कृशानु । कृसरा । कृछ्र । तृप्त । कृषित । नृप । कृत्या | कृति । धृति । कृप | कृपण | कृपाण | वृश्चिक । वृत्त । वृत्ति । हृत । व्याहृत । बृंहि
1