________________
(३९)
॥ ११९ ॥ दुकूले वा लश्च द्विः ॥
दुकूलशब्दे ऊकारस्य अत्वं वा भवति, तत्संनियोगे च लकारो द्विर्भवति ॥
दुकूल शहना ही उने। अ विट्ये थाय; भने ते थाय, त्यारे ल् मेवडाय छे; ने भडे, दुअल्लं दुऊलं ॥
आ दुगुलं ॥
॥ १२० ॥ ईर्वोदयूढे ॥ उद्वयूढशब्दे ऊत ईत्वं वा भवति ॥
उढ शहां ऊना ई विट्ये थाय छे; भडे, उब्वीढं ।
उब्बूढं ॥
॥ १२१ ॥ उर्भू-हनूमत्कण्डूय-वातूले ॥
एषु ऊत उत्वं भवति ॥
भ्रू, हनूमत्, कण्डूय मने वातूल शब्दमां ऊने। उ वि थाय छे; भडे, भुमया । हणुमन्तो । कण्डुअइ । वाउलो ॥ ॥ १२२ ॥ मधूके वा ॥
मधूकशब्दे ऊत उद् वा भवति ॥
मधूक शब्दभांऊन । उ विट्ये थाय छे; ने भडे, महुअं महूअं ॥ ॥ १२३ ॥ इदेतौ नूपुरे वा ॥
नूपुरशब्दे ऊत इत् एत् इतौ वा भवतः ॥