________________
(३८) ॥११५॥ लकि दुरो वा ॥ दुपसर्गस्य रेफस्य लोपे सति उत ऊत्वं वा भवति ॥
7 ઉપસર્ગના ને લેપ થયો છતાં, ૩નો વિકપે થાય छ भ, दुसहो दुसहो । दुहवो दुहओ॥ लुकीति किम् ? । दुस्सहो विरहो ॥
॥११६ ॥ ओत्संयोगे ॥ संयोगे परे आदे रुत ओत्वं भवति ॥
સંયુક્ત વ્યંજન પર આવે તો, આદિ ને ગો થાય છે; सभा, तोण्डं । मोण्डं । पोक्खरं । कोट्टिमं । पोत्थओ । लोद्धओ। मोत्था । मोग्गरो । पोग्गलं । कोण्डो । कोन्तो । वोकन्तं ॥
॥११७॥ कुतूहले वा इख श्च ॥ कुतूहलशब्दे उत ओद् वा भवति, तत्संनियोगे ह्रस्व श्च वा ॥
कुतूहल शमा उन। ओ विक्ष्ये थायअने ते थाय, त्यारे कुतूहल शना त्थी. ५२ ही ऊनो हव उ विश्ट्ये थाय छ; भ, कोऊहलं कुऊहलं कोउहल्लं ॥
॥११८॥ अदूतः सूक्ष्मे वा ॥ सूक्ष्मशब्दे ऊतो ऽद् वा भवति ॥
सूक्ष्म शहना ऊनो अवि७८ थाय छ; अभडे, सण्हं सुण्डं ॥ आर्षे । सुहुमं ॥