________________
( 219 )
॥ १११ ॥ पुरुषे रोः ॥
पुरुषशब्दे रो रुत इ र्भवति ॥
पुरुष शहना रथ पर उने। इ थाय छे; बेभर्डे, पुरिसो ।
परिसं ॥
॥ ११२ ॥ ईः क्षुते ॥
क्षुतशब्दे आदे रुत ईत्वं भवति ॥
क्षुत शब्दना यहि उने। ई थाय छे; नेभडे, छीअं ॥ ॥ ११३ ॥ ऊत्सुभग-मुसले वा ॥
अनयो रादे रुत ऊद् वा भवति ॥
सुभग ने मुसल शहना हिउने। ऊ विट्ये थाय छे; भ, सुहवो मुहओ | मूसलं मुसलं ॥
॥ ११४ ॥ अनुत्साहोत्सन्ने त्सच्छे || उत्साहोत्सन्न वर्जिते शब्दे यौ त्सच्छौ तयोः परयोरादे रुत ऋद् भवति ॥
उत्साहाने उत्पन्न શિવાય કાઈપણ શબ્દના જે રસ અને च्छते पर छत, आदि उझरने ऊ थाय छे; भडे, रस । ऊसुओ | ऊसवो । ऊसित्तो । ऊसरइ || छ । उद्गताः शुका यस्मात् सः ऊसुओ | ऊससइ ||
अनुत्साहोत्सन्न इति किम् ? | उच्छाहो । उच्छन्नो ॥