________________
( ३६ )
॥ १०७ ॥ उतो मुकुलादि ष्वत् ॥
मुकुल इसेव मादिषु शब्देषु आदे रुतो ऽत्वं भवति ॥ मुकुल विगेरे शब्दना यहि उभरने। अथाय छे; भडे, मउलं । मउलो । मउरं । मउडं | अगरुं । गरुई । जहुट्ठिलो । जहिठिलो । सोअमलं । गलोई || मुकुल | मुकुर | मुकुट । अगुरु । गुर्वी । युधिष्ठिर । सौकुमार्य । गुडूची । इति मुकुलादयः ॥ कचिदाकारोपि । विद्रुतः । विदाओ ॥ ॥ १०८ ॥ वौपरौ ॥
1
1
उपरा बुतो ऽद् वा भवति ॥
उपरि शहना उन! अ विट्ये थाय छे; नेभडे, अवरिं । उवरि ॥
॥ १०९ ॥ गुरौ के वा ॥ गुरौ स्वार्थे के सति आदे रुतो ऽद् वा भवति ॥ ચુદ્દે શબ્દથી સ્વાર્થમાં જ પ્રત્યય થયો હાય, ત્યારે આફ્રિ उठा२ने! अ।२ थाय छे; भ, गरुओ गुरुओ ॥
क इति किम् ? | गुरु ॥ ॥ ११० ॥ इ कुटौ ॥
कुटा वादे रुत इ र्भवति ॥
भ्रुकुटि शब्दभां माहि उभरनो इ थाय छे; भ, भिउडी ॥