________________
॥ ९६ ॥ युधिष्ठिरे वा॥ युधिष्ठिरशब्दे आदे रित उत्वं वा भवति ॥
યુધિષ્ઠિર શબ્દમાં આદિ કારને હકાર વિકલ્પ થાય; जहुठिलो । जहिठ्ठलो॥
॥९७॥ ओच्च द्विधाकृतः॥ द्विधाशब्दे कृञ्धातोः प्रयोगे इत ओत्वं, चकारा दुत्वं च भवति ॥
ल्यारे द्विधा शनी संजय कृ (२j) यातुनी साथ खाय, त्यारे द्विधा शमां इरने। ओ भने उ थाय छ; दोहा-किज्जइ । दुहा-किज्जइ ॥ दोहा-इअं । दुहा-इअं ॥
कृञ् इति किम् ? । दिहा-गयं ॥ कचित् केवलस्यापि । दुहावि सो सुर-वहू-सत्थो ।
॥९८॥ वा निर्झरे ना॥ निझरशब्दे नकारेण सह इत ओकारो वा भवति ॥
निझर शमां निशन। ओ विक्ष्ये थाय छ ओझरो निज्झरो ॥
॥९९॥ हरीतक्या मीतो ऽत् ॥ हरीतकीशब्दे आदेरीकारस्य अद् भवति ॥
हरीतकी शमां ईन। (रीभाना ईना) अ थाय; हरडई ॥