________________
( ३२ )
॥ ९३ ॥ लुकि निरः ॥
निउपसर्गस्य रेफलोपे सति इत ईकारो भवति || निर् उपसर्गना रनो सोय थाय, त्यारे इने। ई थाय छे; नीसरइ । नीसासो ॥
लुकीति किम् ? । निण्णओ । निस्सहाई अङ्गाई | ॥ ९४ ॥ द्विन्योरुत् ॥
द्विशब्दे ना वुपसर्गे च इत उद् भवति ॥
દ્રિ શબ્દમાં અને નિ ઉપસર્ગમાં ફેંકારને કાર થાય છે; द्वि । दु-मतो | दु-आई | दु-त्रिहो । दु-रेहो । दु-त्रयणं । बहुलाधिकारात् कचिद् विकल्पः । दु-उणो वि उणो । दुइओ विइओ ॥
कचिन्न भवति । द्विजः । दिओ || द्विरदः । दिरओ || क्वचिद् ओत्वमपि । दो-वयणं ॥ नि । णुमज्जइ । णुमन्नो ॥ क्वचिन्न भवति । निवडइ ॥
॥ ९५ ॥ प्रवासीक्षौ ॥
अनयोरादेरित उत्वं भवति ॥
પ્રવાસિત્ અને રૂક્ષ્ શબ્દમાં આદિ કારના કાર થાય છે; पावासुओ । उच्छू |