________________
सत५.॥
(३१) थायछ सढिलं। पमढिलं। सिढिलं । पसिढिलं । अङ्गुरं । इङ्गअं॥
निर्मित शब्दे तु वा आत्वं न विधेयम् । निर्मातनिर्मितशब्दाभ्यामेव सिद्धेः॥
॥९०॥ तित्तिरौ रः॥ तित्तिरिशब्दे रस्येतोद् भवति ॥ तित्तिरि २-४ मा . ५२ इने। अ थाय छ तित्तिरो ।
॥ ११॥ इतौ तो त्यादौर वाक्यादिभूते इतिशब्दे य स्तस्तत्संबन्धिन इकारस्य अकारो भवति ॥
वायना प्रारंभ ति शहना अन्त्य इन। अ थाय छ; इस नम्पिआवमाणे । इअ विअसिअ-कुसुम-सरो ।। वाक्यादा विति किम् ? । पिओत्ति । पुरिसोत्ति ॥
॥ ९२॥ ईर्जिह्वा-सिंह-त्रिशदिशतो त्या॥ जिहादिषु इकारस्य तिशब्देन सह ईर्भवति ॥
જી હા, સિંહ, ત્રિશત્ અને વિંશતિ, આ શબ્દોમાં કારને ईर थाय छे. २ याय, त्यारे विंशति ने ति तीपाय छ; भी, जीहा । सीहो । तीसा । वीसा ॥ . बहुलाधिकारात् कचिन्न भवति । सिंह-दत्तो । सिंह-रामो॥