________________
(३०) कचिन्न भवति । चिन्ता ॥
॥ ८६ ॥ किंशुके वा॥ किंशुक शब्दे आदे रित एकारो वा भवति ॥
शु शमां या इनए विस् थाय; केसुर किंसुअं॥
॥८७॥ मिरायाम् ॥ मिराशब्दे इत एकारो भवति ॥
भिः शमा इजरने। ए७२ थाय; मेरा ॥ ॥८॥पथि-पृथिवी-प्रतिश्रुन्मूषिक-हरिद्रा-बिभीतकेष्वत्
एषु आदे रितोकारो भवति ॥
पथिन्, पृथिवी, प्रतिश्रुत्, भूषि, रिद्री मने मिनीत આ શબ્દોમાં આદિ કારને અકાર થાય. ( કેટલાક લેક હરિદ્ર शमा इन। अार विदथे रे छ.) पहो । पुहई। पुढवी पडंसुआ। मूसओ । हलद्दी । हलद्दा । बहेडओ ॥
पन्थं किर देसित्तेति तु पथिशब्द समानार्थस्य पन्थशब्दस्य भविष्यति ॥ हरिद्रायां विकल्प इसन्ये । हलिद्दी हलिहा ॥
॥८९॥ शिथिलेङ्गुदे वा॥ अनयो रादेरितोद् वा भवति ॥ શિથિલ અને ઇંગુદ શબ્દમાં આદિ કારને અકાર વિક