________________
( २९ )
पक्षे | अलं । अहं । बाह- सलिल - पवहेण उल्लेइ ॥
|| ८३ || ओदाल्यां पङ्क्तौ
आली शब्दे पङ्क्तिवाचिनि आत ओत्वं भवति ।। આલી શબ્દને પંક્તિ અર્થ હાય, ત્યારે નાના ગો થાય છે; ओली || पङ्क्ताविति किम् ? | आली सखी | ॥ ८४ ॥ ह्रस्वः संयोगे ॥
दीर्घस्य यथादर्शनं संयोगे परे ह्रस्वो भवति ॥ દીર્ઘ વર્ણને ઘણુ કરીને સંયુક્ત વ્યંજન પર હાય, ત્યારે ह्रस्व थाय; आत् । आम्रम् | अम्बं ॥ ताम्रम् । तम्बं ॥ विरहानि विरहग्गी || आस्यम् | अस्सं || ईत् । मुनीन्द्रः मुणिन्दो | तीर्थम् । तित्थं ॥ ऊत् । गुरुल्लापा: । गुरुल्लावा || चुर्णः । चुण्णो ॥ एत् । नरेन्द्रः । नरिन्दो || म्लेच्छः | मिलिच्छो || दिट्ठिक्क थणबह्वं ॥ ओत् । सधरोष्ठः । अहरु || नीलो त्पलम् | नीलुप्पलं ॥ संयोग इति किम् ? | आयासं । इसरो | उसको ॥
॥ ८५ ॥ इत एद्वा ॥
संयोग इति वर्तते । आदे रिकारस्य संयोगे परे एकारो वा भवति ॥
આદિ કારના સંયુક્ત વ્યંજન પર છતાં ૬ વિકલ્પે થાય छे; पेण्डं पिण्डं | धम्मेल्लं धम्मिल्लं । सेन्दुरं सिन्दूरं । वेण्हू विण्हू | पेक्षं पिट्ठे । बेल्लं बिल्लं ॥