________________
(२८)
॥ ७९ ॥ द्वारे वा ॥ द्वार शब्दे आत एद् वा भवति ॥
द्वार शमां आनेए विस् थाय छ देरं । पक्षे । दुआरं दारं वारं ॥
कथं नेरइओ नारइओ ? । नैरयिक नारकिक शब्दयो भविष्यति ॥ आर्षे अन्यत्रापि । पच्छेकम्मं । असहेज देवासुरी ॥
॥८० ॥ पारापते रो वा ॥ पारापत शब्दे रस्थ स्यात एद् वा भवति ॥ .
पा२।५त शभा रथी ५२ आने। ए विट्ये थाय छ पा. रेवओ पारावओ॥ .
॥ ८१ ॥ मात्रटि वा ॥ मात्रट प्रसये आत एद् वा भवति ॥
માત્ર પ્રત્યયમાં અને કોઈ વખતે માત્ર શબ્દમાં માને / वि थाय छ; एत्तिअमेत्तं । एत्तिअमत्तं ॥ बहुलाधिकारात् कचि मात्रशब्दपि । भोअण-मेत्तं ॥
॥८२ ॥ उदोदा ॥ आई शब्दे आदे रात उद् ओ च वा भवतः ॥
આર્ટ શબ્દમાં આદિ ૩ અને વો વિકલ્પ થાય છે; उल्लं । ओल्लं ।