________________
(२७) ॥७४ ॥ ईः स्त्यान-खल्वाटे ॥ स्त्यान खल्वाटयो रादे न ई भवति ॥
ત્યાન અને ખવાટ શબ્દોમાં આદિ ગાને રૂ થાય છે; ठीणां । थीणं । थिण्णं । खल्लीडो॥ संखायम् इति तु समः स्त्यः खा[४. १५]इति खादेशे सिद्धम् ।।
॥७५ ॥ उः साना-स्तावके । आनयो रादे रात उत्वं भवति ॥
સારના અને સ્વાવક શબ્દોમાં આદિ માને ૩ થાય છે; मुण्हा । थुवओ॥
॥७६ ॥ ऊदासारे ॥ आसार शब्दे आदे रात ऊद् वा भवति ॥
सासार शमां याहि आन। ऊ विश्थे थाय छ; ऊसारो। आसारो॥
॥७७ ॥ आर्यायां यः श्वश्वाम् ॥ आर्या शब्दे श्वश्वां वाच्यायां यस्यात ऊर्भवति ॥
આ શબ્દને સાસૂ એ અર્થ હોય, ત્યારે થી પર માને ऊ थाय छ; अज्जू ॥ श्वश्वामिति किम् ? । अज्जा ॥
॥७८॥ एग्राह्ये ॥ . ग्राह्य शब्दे आदे रात एद् भवति ॥ आय शम्मा आ आनी ए थाय छ; गेज्मं ॥