________________
(२६) ॥ ७० ॥ मांसादि ष्वनुस्वारे ॥ मांसप्रकारेषु अनुस्वारे सति आद रातः अद् भवति ॥
માંસ વિગેરે શબ્દોમાં અનુસ્વાર જયારે રહે છે, ત્યારે આદિ आने। अ थाय छ; मंसं । पंसू । पंसणो । कसं । कंसिओ। वंसिओ। पंडवो । संसिद्धिओ । संजत्तिओ ॥
अनुस्वार इति किम् ? । मासं । पासू ॥
मांस । पांसु। पांसन । कांस्य । कांसिक । वांशिक । पाण्डव । सांसिद्धिक । सांयात्रिक । इत्यादि ।।
॥७१ ॥ श्यामाके मः ॥ श्यामाके मस्य आतः अद् भवति ॥ श्यामा शमां मथी ५२ आने। अ थाय छ; सामओ ॥
॥ ७२ ॥ इः सदादौ वा॥ सदादिषु शब्देषु आत इत्वं वा भवति ।
सहा विगेरे शोभा आना इ विल्पे थाय छ; सइ सया । निसि-अरो निसा-अरो । कुप्पिसो कुप्पासो॥
॥ ७३ ॥ आचार्ये चो च ॥ आचार्य शब्दे चस्य आत इत्वम् अग्वं च भवति ॥
આચાર્ય શબ્દમાં નથી પર ફુ અને ગ થાય છે; आइरिओ। आयरिभो॥