________________
(२५)
कालओ । ठविओ ठाविओ । परिविओ परिठाविओ । संवि
ओ संठाविओ । पययं पाययं । तलवेण्टं तालवेण्टं । तलवोण्टं तालबोटं । हलिओ हालि ओ । नराओ नाराओ । वलया वलाया। कुमरो कुमारो । खइरं खाइरं ॥ उत्खात । चामर । कालका स्थापित । प्राकृत । तालवृन्त । हालिक । नाराच । बलाका । कुमार । खादिर इसादि ॥
केचिद् ब्राह्मण पूर्वाह्नयो रपीच्छन्ति । ब्रम्हणो ब्राम्हणो । पुव्वण्हो पुव्वाहो ॥ दवग्गी । दावग्गी । चडू । चाडू । इति शब्दभेदात् सिद्धम् ॥
॥६८॥ घवृद्धे ॥ घनिमित्तो यो वृद्धिरूप आकार स्तस्यादिभूतस्य अद् वा भवति ।
જેને ઘ પ્રત્યય નિમિત્ત છે, એવા વૃદ્ધિરૂપ કારને અકા२ विक्ष्ये थाय छ पत्रहो पवाहो । पहरो पहारो । पयरो पयारो। प्रकारः प्रचारो वा । पत्थवो पत्थावो ॥ कचिन्न भवति । रागः । राओ॥
॥ ६९ ॥ महाराष्ट्र ॥ महाराष्ट्र शब्दे आदे राकारस्य अद् भवति ।।
महा२।७४ १५ मा या आरनी अ थाय छ; परहट्टं मेररले ॥