________________
( २४ )
॥ ६५ ॥ ना त्पुनर्यादाइ र्वा ॥
नञः परे पुनः शब्दे आदे रस्य आ आइ इत्यादेशौ वा भवतः।। नञ् थडी ५२ पुनर् शब्हना आदि अझरने ठेभले आ અને આર્ આદેશ થાય છે. પુનર્ શબ્દ એકલા ઢાય તે પણ ई वणते आइ व्याहेश थाय छे. न उणा । न उणा | पक्षे । न उण । न उणो ॥
केवलस्यापि दृश्यते । पुणाइ ॥ ॥ ६६ ॥ वालाव्वरण्ये लुक् ॥ अला ब्वरण्य शब्दयो रादे रस्य लुगू वा भवति ॥ અલાવ્યુ અને અરણ્ય શબ્દના આદિ અકારના લેપ વિકલ્પે
थाय छे; लाउं अलाउं । लाऊ अलाऊ । रणं अरणं ॥ अत इसेव | आरण्ण- कुञ्जरोव्व वेल्लन्तो ॥
॥ ६७ ॥ वाव्ययोत्खातादावदातः ॥
अव्ययेषु उत्खातादिषु च शब्देषु आदे राकारस्य अद् वा भवति ॥
અન્યયામાં અને ઉત્પાત વિગેરે શબ્દોમાં આદિત્રકારને अ वि थाय छे; अव्यय । जह जहा । तह तहा । अह अह - वाह हा । इत्यादि ||
उत्खातादि । उक्खयं उक्खायं । चमरौ चामरौ । कलभो