________________
( २३ )
अन्तेडरं || अन्तश्चारी । अन्तेआरी ॥ कचिन्न भवति । अन्तग्गयं । अन्तो- वीसम्भ- निवेसिआणं ॥ ॥ ६१ ॥ ओत् ॥
पद्मशब्दे आदे रत ओत्वं भवति ॥
पद्म शम्भां यहि अरनो ओ थाय छे; पोम्मं ॥ पद्म-छद्म० [२. ११२] इति विश्लेषे न भवति । पउमं ॥ ॥ ६२ ॥ नमस्कार - परस्परे द्वितीयस्य ॥ अनयो द्वितीयस्य अत ओत्वं भवति ॥
નમસ્કાર અને પરસ્પર શબ્દમાં બીજા કારના ો થાય छे; नमोक्कारो | परोप्परं ॥
॥ ६३ ॥ वाप ॥
अर्पयत धातौ आदे रस्य ओत्वं वा भवति ॥
અર્પિ ધાતુમાં આદિ ના ત્રો વિકલ્પે થાય છે; કોન્વે rous | ओपि अपिअं ॥
शु
॥ ६४ ॥ स्वपावुच्च ॥
स्वपितौघात आदे रस्य ओत् उत् च भवति ।।
स्वय् धातुभां आदि अने। ओ भने उ थाय छे; सोवड़ !