________________
( २२ )
त्व इति किम् ? | अहिज्जो । सब्वज्जो ॥ अभिज्ञादाविति किम् ? । प्राज्ञः । पण्णो ॥ येषां ज्ञस्य णण्वे उत्वं दृश्यते ते अभिज्ञादयः ॥
11
॥ ५७ ॥ च्छय्यादौ ॥ शय्यादिषु आदे रस्य एत्वं भवति ॥
શય્યા વિગેરે શબ્દના આદિ અકારના કાર થાય છે; सेज्जा । सुन्देरं । गेन्दुअं । एत्थ ॥ शय्या | सौन्दर्य । कन्दुक | अत्र || आर्षो पुरेकम्मं ॥
॥ ५८ ॥ वल्युत्कर- पर्यन्ताश्चर्ये वा ॥ एषु आदे रस्य एत्वं वा भवति ॥
વહ્નિ, ઉત્કર, પર્યંન્ત અને આશ્ચર્ય શબ્દમાં આદિ ના ए विडये थाय छे; वेल्ली वल्ली । उक्तेरो उक्करो । पेरन्तो पज्जतो | अच्छेरं अच्छरिअं अच्छअरं अच्छरिज्जं अच्छरीअं ॥ ॥ ५९॥ ब्रह्मचर्ये चः ॥
ब्रह्मचर्यशब्दे चस्य अत एत्वं भवति ॥
श्रमन्थर्य शब्दभां यूथी पर अने। ए थाय छे; बम्हचेरं ॥ ॥ ६० ॥ तोन्तरि ॥
अन्तशब्दे तस्य अत एवं भवति ॥
भ्यन्तर् शब्दभां त्थी पर अने। ए थाय छे; अन्तःपुरम् ।