________________
(२१)
धुणी । वीसुं॥
कथं सुणओ? । शुनक इति प्रकृत्यन्तरस्य ॥ श्वनशब्दस्य तु सा, साणो, इति प्रयोगौ भवतः॥
॥५३॥ चण्ड-खण्डिते णो वा ॥ अनयो रादे रस्य णकारेण सहितस्य उखं वा भवति ॥
ચડ અને ખડિત શબ્દમાં આદિમ અને ઇ આ બે वर्णने ५४ उ विदये थाय छ; चुडं चण्डं। खुडिओ खण्डिओ ॥
॥५४॥ गवये वः॥ गवय शब्दे वका राकारस्य उत्वं भवति ॥ गवय शम्ना वने। उ थाय छ; गउओ । गउआ ॥
॥५५॥ प्रथम प-थोर्वा ॥ प्रथम शब्दे पकार थकारयो रकारस्य युगपत् क्रमेण च उ. कारो वा भवति ॥ - પ્રથમ શબ્દમાં પથી અને થથી પર ગકારને બદલે એકજ १५ते २५५१॥ ीी १५ते १२ थाय छ; पुढुमं पुढमं पढुमं पढमं ॥
॥५६॥ ज्ञो णत्वे भिज्ञादौ ॥ अभिज्ञ एवंप्रकारेषु ज्ञस्य णत्वे कृते ज्ञस्यैव अत उखं भवा।।।
અભિજ્ઞ વિગેરે શબ્દના જ્ઞનો જ થયે છતાં જ્ઞના અને બદલે उ थाय छ; अहिण्णू । सधण्णू । कयण्णू । आगमण्णू ॥