________________
स्य थायछ भ, पिकं पक्कं । इङ्गालो अङ्गारो।णिडालं णडालं ॥
॥४८॥ मध्यम-कतमे द्वितीयस्य ॥ __ मध्यम शब्दे कतम शब्दे च द्वितीय स्यात इत्वं भवति ॥
મધ્યમ શબ્દમાં અને કતમ શબ્દમાં બીજા અને રૂ થાય છે, भ, मज्झिमो । कइमो॥
- ॥४९॥ सप्तपणे वा॥ .. सप्तपणे द्वितीय स्यात इत्वं वा भवति ॥
સપ્તપર્ણ શબ્દમાં બીજા પ્રકારને ૬ વિકલ્પ થાય છે; भट, छत्तिवण्णो । छत्तवण्णो ॥
___॥ ५० ॥ मयद इ वा ॥ मयमयये आदे रतः स्थाने अइ इत्यादेशो भवति वा ॥
મય પ્રત્યયમાં આદિ અકારને અરુવિકલ્પ થાય છે; જેમકે, विषमयः । विसमइओ, विसमओ ॥
॥५१॥ ई हरे ॥ हर शब्दे आदे रत ई वा भवति ॥ १२ मा मा अरनाई वि३८ थायछे; हीरो हरो।।
॥५२॥ ध्वनि-विष्वचो रुः ॥ अनयो रादे रस्य उखं भवति ॥ ધ્વનિ અને વિષ્ય શબ્દમાં આદિ અકારને થાય છે