________________
प्रवासिन् । प्रतिस्पर्द्धिन् ॥ . ___ आकृतिगणोयम् । तेन । अस्पर्शः । आफंसो ॥ परकीयम् । पारकेर । पारकं ॥ प्रवचनम् । पावयणं । चतुरन्तम् । चाउरन्तम् इत्याद्यपि भवति ॥
॥४५॥ दक्षिणे हे ॥ दक्षिण शब्दे आदे रतो हे परे दीर्घो भवति ॥ દક્ષિણ શબ્દના આદિ પ્રકારનો દુ પર છતાં દીર્ઘ થાય છે भडे, दाहिणो ॥ ह इति किम् । दक्षिणो॥
॥ ४६॥ इः स्वप्नादौ ॥ स्वप्न इत्येवमादिषु आदे रस्य इत्वं भवति ॥
સ્વપ્ન વિગેરે શબ્દના આદિ અને શું થાય છે. આ પ્રાકૃતમાં કાર પણ થાય છે. પરંતુ બહુલાધિકારથી ર શબ્દમાં तेन। ण यता नथी, त्यारे अने। इ ५५ यतो नथी. सिविणो। सिमिणो ॥ आर्षे उकारोपि । सुमिणो । ईसि । वेडिसो । विलिअं। विअणं । मुइङ्गो । किविणो । उत्तिमो । मिरिअं । दिण्णं ॥ बहुलाधिकाराण्णत्वाभावे न भवति । दत्तं । देवदत्तो ॥ स्वप्न । ईषत् । व्यलीक । व्यजन । मृदङ्ग । कृपण । उत्तम । मरिच । दत्त । इसादि ॥
॥४७॥ पकाङ्गार-ललाटे वा ॥ एष्वादे रत इत्वं वा भवति ॥ ' પઢવ, અંગાર અને લલાટ શબ્દના આદિ ગકારને વિક