________________
मिश्रम् । मीसं ॥ संस्पर्शः । संफासो ॥ वलोपे। अश्वः। आसो ॥ विश्वसिति । वीससइ ॥ विश्वासः वीसासो ॥ शलोपे । दुःशासनः । दूसासणो ॥ मनःशिला । मणासिला ॥ षस्य यलोपे। शिष्यः । सीसो ॥ पुष्यः पूसो ।। मनुष्यः । मणूसो ॥ रलोपे । कर्षकः । कासओ ॥ ॥ वर्षाः । वासा ॥ वर्षः । वासो ॥ वलोपे। विष्वाणः । वीसाणो ॥ विषक् । वीसुं ॥ पलोपे । निष्षिक्तः । नीसित्तो ॥ सस्य यलोपे । सस्यम् । सासं ॥ कस्पचित् । कासइ ॥ रलोपे । उस्रः । ऊसो ॥ विस्रंम्भः । वीसम्भो ॥ वलोपे। विकस्वरः । विकासरो ॥ निःस्सः। सलोपे । निस्सहः । नीसहो । न दीर्घानुस्वारात् [ २ ९२ ] इति प्रतिषेधात् सर्वत्र अनादौ शेषादेशयो बित्वम् [ २.८९ ] इति द्वित्वाभावः ॥
॥४४॥ अतः समृद्धयादौ वा ॥ समृद्धि इसवमा दिषुशब्देषु आदे रकारस्य दी? वा भवति ॥
સમૃદ્ધિ વિગેરે શબ્દોમાં આદિ અકારને દીર્ધ વિકલ્પ થાય છે; अभडे, सामिदी समिधी। पासिद्धी । पसिद्धी । पायर्ड पयर्ड । पाडिवआ पडिवआ । पासुतो पमुत्तो । पाडिसिद्धी पडिसिद्धी । सारिच्छो सरिच्छो । माणसी मर्णसी । माणसिणी । मणसिणी ।
आहिआई अहिआई । पारोहो परोहो । पावासू पवासू । पाडिप्फद्री पडिकडी । समृद्धि प्रसिदि। प्रकट । मतिपत् । प्रमुप्त। प्रतितिक्षिा सरस । मनस्किल । मनीखनी । अभियाति । प्ररोह।