________________
( १७ )
॥ ४१ ॥ पदा दपे व . ॥
!
पदात् परस्य अपे रव्यय स्यादे लुग् वा भवति ॥ કાઈ પથકી પર શ્રવ શબ્દના અને વિકલ્પે લાપ થાયછે; भ, तंपि तमत्रि । किंपि किमवि । केणावि । कपि कहमवि !! ॥ ४२ ॥ इतेः स्वरात् तश्च द्विः ॥
1
पदात् परस्य इने रादे लुंग् भवति स्वरात् परश्च तकारो द्विभवति ॥
કાઈ પડથી પર ત્તિ શબ્દના આદિ કારને લેપ થાય, અને રૂતિ શબ્દને તે જો સ્વરથી પર આવે, તે તે બેવડેા થાય છે; भ, किंति । जंति । दिति । न जुत्तंति ॥ स्वरात् । तहत्ति | झति । पिओत्ति । पुरिसोत्ति ॥
पदा दिसे । इस विञ्झ-गुहा-निलयाए ||
॥ ४३ ॥ लुप्त-य-र-व-श-ष- सां श-प- सां दीर्घः ॥ प्राकृत लक्षण वशा ल्लुप्ता याद्या उपर्यधो वा येषां शकारपकारसकाराणां तेषा मादेः स्वरस्य दीर्घो भवति ॥
श, ष, सनी साथै वर्तता य, र, व, श, ष, सोप थाय ते शष सन पूर्व स्वर दीर्घ थाय छे; ने भडे, शस्य यलोपे । पश्यति पास || कश्यपः कासवो || आवश्यक आवासयं ॥ रलोपे | विश्राम्यति । वीसमइ | विश्रामः । वीसामो