________________
(१६) अभडे, सर्वतः । सबओ ॥ पुरतः पुरओ ॥ अग्रतः अग्गो ॥ ___मार्गत: मग्गओ ॥ एवं सिद्धावस्थापेक्षया। भवतः भवओ। भवन्तः भवन्तो ॥ सन्तः सन्तो ॥ कुतः कुदो ॥
॥ ३८ ॥ निष्प्रती ओत्परी माल्य-स्थो र्वा ॥ निर प्रति इत्येतो माल्यशब्दे स्थाधातौ च परे यथासंख्यम ओत परि इसेवंरूपौ वा भवतः । अभेदनिर्देशः सर्वादेशार्थः ॥
निर मने प्रति श५-४ना, माल्य २५-६ २सने स्था धातु ५२ छतां, सनु मे ओ सने परि थाय छ; अभडे, ओमालं । निम्मल्लं । ओमालयं वहइ । परिठ्ठा पइट्ठा । परिडिअं पइट्ठिअं॥
॥३९॥ आदेः॥ आदे रित्यधिकारः कगचज० ( १. १७७] इत्यादिमूत्रात् प्राग विशेषे वेदितव्यः॥
आदेः ॥ सूत्रन। । १७७ सुधी थि।२ छे.
॥४०॥ यदाद्यव्ययात् तत्स्वरस्य लुक् ॥ त्यदादे रव्यया च परस्य तयो रेव त्यदाद्यव्यययो रादेः स्वरस्य बहुलं लुग् भवति ॥
त्यद् विगेरे ४थी बने अव्ययथा ५२ जे त्यददि श६ तथा अव्यय, तेयाना माहि स्वरने। पारीन ५ थायछे; भी, अम्हेत्थ अम्हे एत्थ । जइमा जइ इमा। जइह जइ अहं ।।