________________
(१५) ॥३५॥ वेमाञ्जल्याद्याःस्त्रियाम्॥ इमान्ता अअल्यादय श्व शब्दाः स्त्रियां वा प्रयोक्तव्याः॥
इमन् प्रत्ययान्त, बने यते डिया माहेश माछते श-४, અને ગઝ૪િ વિગેરે શબ્દ વિકલ્પ સ્ત્રીલિંગ થાય છે, જેમકે,
एसा गारमा एस माहमा एस महिमा । एसा निल्लज्जिमा। एस निलज्जिमा । एसा धुत्तिमा एस धुत्तिमा ॥ अञ्जल्यादि । एसा अञ्जली एस अञ्जली । पिट्ठी पिठं (पृष्ठमित्वे कृते स्त्रियामेवेत्येन्ये) ॥अच्छी अच्छि । पण्हा पण्हो। वोरिआ चोरि। एवं कुच्छी बली निही । विही। रस्सी। गण्ठी। इत्यञ्जल्यादयः ॥ गड्डा गड्डो इति तु संस्कृतवदेव सिद्धम् ॥ इमेति तन्त्रेण त्यादेशस्य डिमा इत्यस्य पृश्व्यादीम्न श्च संग्रहः । (त्वादेशस्य स्त्रीत्व मेवे च्छ न्त्येके)।
॥३६॥ बाहो रात् ॥ वाहु शब्दस्य स्त्रिया माकारो न्तादेशो भवति ॥
वाहु शपने स्त्रीलिंगमा २२ ताहेश थाय छ; अभडे, वाहाए जेण धरिओ एक्काए ॥ (स्त्रियामित्येव) वामेअरो बाहू ॥
॥३७॥ अतो डो विसर्गस्य ।। संस्कृत लक्षणोत्पन्न स्यातः परस्य विसर्गस्य स्थाने डो इत्यादेशो भवति ॥
સંરકૃત નિયમ પ્રમાણે ચકોરથી પર જે વિસર્ગ તેને જે થાય છે;