________________
(१४)
यञ्च सेयं वयं सुमणं सम्मं चम्म मिति दश्यते तर बहुलाधिकारात् ॥
॥३३॥ वा क्ष्यर्थ वचनाद्याः॥ आक्षिपर्याया लोचनादय श्च शब्दाः पुंसि वा प्रयोक्तव्याः ॥
નયન, લોચન, વિગેરે નયનાર્થ શબ્દ, તથા વચન વિગેરે શબ્દ વિકલ્પ પુલિંગ થાય છે; જેમકે,
अक्ष्यर्थाः । अजवि सा सवइ ते अच्छी । नच्चावियाई तेणम्ह अच्छीइं ॥ (अजल्यादिपाठादक्षिशब्द : स्त्रीलिङ्गे पि) एसा अच्छी । चक्खू चक्खूई । नयणा नयणाई । लोअणा लोअणाई ॥ वचनादि । वयणा वयणाई विज्जुगा विज्यूए । कुलो कुलं । छन्दो छन्दं । माहप्पो माहप्पं । दुक्खा दुक्खाई॥भायणा भायणाई। हत्यादि । इति वचनादयः ॥ नेत्ता नेत्ताई । कमला कमलाइं इत्यादि तु संस्कृतवदेव सिद्धम् ॥
॥३४॥ गुणायाः क्लीवे वा॥ गुणादयः क्लीवे वा प्रयोक्तव्याः॥ गुण विगेरे. १५-६ वि४८ नपुंस सिंगमा छ; अभडे,
गुणाई गुणा । विहवेहि गुणाइँ मग्गन्ति । देवाणि देवा । बिन्दूई बिन्दुणो । खगं खग्गो । मण्डलग्गं मण्डलग्गो । कररुहं कररुहो। रुक्खाई रुक्खा । इत्यादि । इति गुणादयः ॥