________________
( १३ )
sure कंटओ । उक्कण्टा उक्कंठा । कण्डं कंडे । सण्ढो संढो । अन्तरं अंतरं । पन्थो पंथो चन्दो चंदो । बन्धवो बंधवो । कम्पइ कंपइ । बम्फर वफइ । कलम्बो कलंबो । आरम्भो आरंभो ॥
वर्ग इति किम् । संसओ । संहर ||
नित्यमिच्छन्त्यन्ये ॥
।। ३१ ।। प्रावृट्-शरत्तरणयः पुंसि ॥
प्रावृष् शरत् तरणि इत्येते शब्दाः पुंसि पुंल्लिङ्गे प्रयोक्तव्याः । मातृष्, शरद्, भने तरणि, या शब्द सिंगमां न वापरवा; भडे, पाउसो । सरओ । एस तरणी ॥ तरणिशब्दस्य पुंस्त्रीलिङ्गत्वेन नियमार्थ मुपादानम् ||
॥ ३२ ॥ स्ना मदाम शिरो नभः ॥
दामन् शिरस् नभस् वर्जितं सकारान्तं नकारान्तं च शब्दरूप पुंसि प्रयोक्तव्यम् ।
सान्तनम् । जसो । पओ । तमो | तेओ उरो ॥
અને
दामन्, शिरस्, यने नभस् या शब्द वने मील सडाઆ બીજા સકારાંત અને નકારાન્ત શબ્દ પુલિંગી થાય છે; જેમકે, नान्तम् | जम्मो | नम्मो | मम्मो ॥
अदामशिरोनम इति किम् । दार्मं । सिरं । नहं ||