________________
( १२ )
विंशति विगेरे शहना अनुस्वारना सोप थाय छे; नेभडे, विंशतिः वीसा ॥ त्रिंशत् तीसा | संस्कृतम् सक्कयं । संस्कारः सक्कारो । इत्यादि ॥
॥ २९ ॥ मांसादे र्वा ॥
मांसादीना मनुस्वारस्य लुग् वा भवति ॥ માંસ વિગેરે શબ્દના અનુસ્વારના વિકલ્પે લેપ થાય છે;
नेभडे,
मासं मंसं । मासलं मंसलं । कासं कंसं । पासू पंसू । कह कहं । एव एवं । नूण नूणं । इआणि इआणि । दाणि दाणि । किकरेमि किं करोमि ) समुहं संमुहं ) के किसअं । सीहो सिंघो । मांस । मांसल | कांस्य । पांसु । कथम् । एवम् । नूनम् । इदानीम् । दाणि । किम् । संमुख । किंशुक | सिंह । इत्यादि ॥ ॥ ३० ॥ वर्गे न्त्यो वा ॥
अनुस्वारस्य वर्गे परे प्रत्यासत्ते स्तस्यैव वर्ग स्यान्त्यो वा भवति ॥
વર્ગીય વર્ણ પર છતાં અનુવારને બદલે તે જ વર્ગને પાંચમેા વર્ણ વિકલ્પે થાય છે; જેમકે,
पङ्को पंकों । सङ्खो संखो । अङ्गणं अंगणं । लङ्घणं लंघणं । कओ कंचुओ । लञ्छणं लंछणं । अञ्जि अंजिअं । सञ्झा संझा ।