________________
(११) वयंसो । मणंसी । मणसिणी । मणसिला । पडंसुआ। एषु द्वितीयस्य ॥
अवरिं । अणिउतयं । अइमुंतयं । अनयो स्तृतीयस्य ॥
वक्र । व्यत्र । अश्रु । श्मश्रु । पुच्छ । गुच्छ । मूर्द्धन् । पशुं । बुन । ककोट । कुड्मल । दर्शन । वृश्चिक । गृष्टि । मार्जार । वयस्य । मनस्विन् मनस्विनी । मनःशिला । प्रतिश्रुत् । उपरि । अतिमुक्तक । इत्यादि ॥ ... कचि च्छन्दःपूरणेपि । देवं-नाग-सुवण्ण ॥
कचिन भवति । गिट्ठी । मजारो । मणसिला । मणासिला ॥ आर्षे मणोसिला । अइमुत्तयं ॥
॥२७॥ क्त्वा-स्यादे ण-स्वो र्वा ॥ क्वायाः स्यादीनां च यौ णमू तयो रनुस्वारोऽन्तो वा भवति ।।
क्त्वा प्रत्ययनो मने सि विगैरे प्रत्ययनाने ण मने सु થાય છે, તેઓને અનુસ્વાર વિકલ્પ લાગે છે, જેમકે,
क्त्वा । काऊणं काऊण । काउआणं काउआण ॥ स्यादि । वच्छेणं वच्छेण । वच्छेसुं वच्छेसु ॥ णस्वोरिति किम् । करिअ । आग्गिणो ॥
॥ २८॥ विंशसादे ठेक्॥ विंशत्यादीनाम् अनुस्वारस्य लुग् भवति ॥