________________
( १० )
बहुलाधिकाराद् अन्यस्यापि व्यञ्जनस्य मकारः । अर्थ असे अन्य व्यंजनने। पशु म थाय छे; नेभडे, साक्षात् । सक्खं ॥
यत् । जं ॥ तत् । तं ॥ विष्वक् । वीसुं ॥ पृथक् । पिहं ॥ सम्यक् । सम्मं ।। इहं । इहयं | आलेदुअं । इत्यादि ॥ ॥ २५ ॥ ङ-अ-ण-नो व्यञ्जने ॥
ङ न ण न इसेतेषां स्थाने व्यञ्जने परे अनुस्वारो भवति ॥ ङ, ञ, ण, न, मावशीने पहले व्यंजन पर छतां मनु2912 914 I; DHE, F1 qig: | ið || qugga: | rigðl ञ । कञ्चुकः । कंचुओ || लाञ्छनम् । लंछणं ॥ ण । षण्मुखः । छंमुह ॥ उत्कण्ठा । उक्कंठा ॥ न । सन्ध्या । संझा || विन्ध्यः । विंझो ॥
॥ २६ ॥ वक्रादा वन्तः ॥
वक्रादिषु यथादर्शनं प्रथमादेः स्वरस्य अन्त आगमरूपो नुस्वारो भवति ॥
વજ્ર ઇત્યાદિ શબ્દના પ્રથમ, દ્વિતીય વિગેરે (જેમ જોવામાં આવે તેમ) વરને અનુરવાર આગમ અંતે થાય છે; જેમકે,
वकं । तंसं | अंसुं । मंसू । पुंछं । गुंछं | मुंढा। पंसू । बुध | कंकोडो | कुंपलं । दंसणं । विंछिओ । गिठी । मंजारो । एष्वाद्यस्य ॥