________________
(९)
॥२१॥ ककुभो हः॥ ककुभ् शब्द स्यान्त्य व्यअनस्य हो भवति ॥ ककुभ् २५-४ना सत्य व्यसननी ह थाय छ; अभडे, कउहा ॥
॥२२॥ धनुषो वा॥ धनुः शब्द स्यान्त्य व्यञ्जनस्य हो वा भवति ॥
धनुम् शनात्य व्यंगनना विपेह थाय छे भाडे, धणुहं धणू॥
॥२३॥ मो नुस्वारः॥ अन्त्य मकार स्यानुस्वारो भवति ॥
सत्य मारन। अनुस्वार थाय छ भ, जलं फलं वच्छं गिरि पेच्छ ॥ कचिद् अनन्त्यस्यापि । वणम्मि । वर्णसि ॥
॥२४॥ वा स्वरे म श्व॥ अन्त्य मकारस्य स्वरे परे नुस्वारो वा भवति । पक्षे लुगपवादो मस्य मकारश्च भवति ॥
वन्दे उसभं अजिअं । उसभमजिथं च वन्दे ॥
અંત્ય પ્રકારને સ્વર પર છતાં વિકલ્પે અનુસ્વાર થાય છે. તે જ્યારે થતો નથી, ત્યારે મ જ રહે છે, તેને લેપ થતું નથી.