________________
(<)
विषेना नियभनु अपवाह सूत्र छे; भडे, गिरा । धुरा ।
पुरा ॥
॥ १७ ॥ क्षुधो हा ॥
क्षुधू शब्द स्यान्य व्यञ्जनस्य हादेशो भवति ॥
क्षुधू शहना संत्य व्यंजनन हा थाय छे; नेभडे,
छुहा ॥
॥ १८ ॥ शरदादे रत् ॥
शरदादे रन्स व्यञ्जनस्य अत् भवति ||
शरद् धत्यादि शब्दना अंत्य व्यंजन। अथाय छे; भट्टे, शरद् । सरओ || भिषक् । भिसओ ||
॥ १९ ॥ दिक्-प्रावृषोः सः ॥
एतयोरन्त्य व्यञ्जनस्य सो भवति ॥
दिश् मने प्रावृष् शब्हना सत्य व्यंजननो स थाय छे; ने भडे, दिसा | पाउसो ||
॥ २० ॥ आयु रप्सरसो र्वा ॥ एतयोरन्त्य व्यञ्जनस्य सो वा भवति ॥
आयुस् भने अप्सरस् शहना अंत्य व्यंजननो विटपेस थाय छे; भडे, दीहाउसो दीहाऊ । अच्छरसा अच्छरा ॥