________________
(७)
॥१४॥ स्वरेन्तर श्च॥ अन्तरो निरोश्चान्यव्यअनस्य स्वरे परे लुग् न भवति ॥
२२ ५२ छता, अन्तर् , निर् , मने दुर्ना सत्य व्यगनने सा५ यता नथी; अभडे, अन्तरप्पा ॥ निरन्तरं । निरवसेसं ॥ दुरुत्तरं । दुरवगाहं ॥ कचिद् भवत्यपि । अन्तोवरि ॥
॥१५॥ स्त्रिया माद विद्युतः॥ स्त्रियां वर्तमानस्य शब्द स्यान्त्य व्यञ्जनस्य आत्त्वं भवति विद्युच्छब्दं वर्जयित्वा । लुगपवादः ॥ .
સ્ત્રીલિંગમાં વર્તતા વિદ્યુત શિવાય બીજા શબ્દના અંત્ય ચંજનને આકાર થાય છે લેપનું અપવાદક આ સૂત્ર છે; જેમકે, सरित् । सरिआ॥ प्रतिपद् । पाडिवआ ॥ संपद् । संपआ॥
बहुलाधिकाराद् ईषत्स्पृष्टतर य श्रुति रपि । सरिया । पाडिवया संपया ॥ अविद्युत इति किम् । विज्जू ॥
॥१६॥रो रा॥ स्त्रियां वर्तमान स्यान्यस्य रेफस्य रा इत्यादेशो भवति । आवापवादः॥
સ્ત્રીલિંગ શબ્દના અંત્ય રેફનો ના થાય છે; ગાકાર કરવા