________________
(३४) ॥ १००॥ आत्कश्मीरे॥ कश्मीरशब्दे ईत आद् भवति ॥ कश्मीर श५-४मा ईन। आ थाय; कम्हारा ॥
॥ १०१ ॥ पानीयादि वित् ॥ पानीयादिषु शब्देषु ईत इद् भवति ॥
पानीय विगेरे शमां ई ने। २५ इ थाय; पाणि । अलिअं । जिअइ । जिअउ । विलिअं । करिसो । सिरिसो । दुइअं। तइ । गहिरं । उवणिरं । आणिों । पलिवि। ओसिमन्तं । पसिअ । गहिरं । वाम्मओ । तयाणि ॥ पानीय । अलीक॥ जीवति । जीवतु । ब्रीडित । करीष । शिरीप । द्वितीय । तृतीय । गभीर । उपनीत । आनीत । प्रदीपित । अवसीदत् । प्रसीद । गृहीत । वल्मीक । तदानीम् । इति पानीयादयः ॥
बहुलाधिकारा देषु कचि निसं, कचिद् विकल्पः। तेन । पाणीअं। अलीअं । जीअइ। करीसो । उवणीओ । इसादि सिद्धम् ॥
॥ १०२ ॥ उजीर्णे ॥ जीर्ण शब्दे ईत उद् भवति ॥
जीर्ण २५-४मा ईन। ऊ थाय छ; अभडे, जुण्ण-सुरा ॥ कचिन्न भवति । निण्णे भोअणमत्ते ॥