________________
( ४ )
थती नथी; बेभ
न वेरि-वरवि अवयासो | वन्दामि अज्ज- वरं । दणुइन्द- रूहिरलित्तो सहर उइन्दो नह - पहावलि - अरुणो संझा-बहु - अवऊढो णव- वारिहरोव्व विज्जुला - पडिभिन्नो । युवर्णस्येति किम् ।
गूढोअर - तामरसाणुसारिणी भमर पन्तिव्व ॥ अस्त्र इति किम् । पुहवीसो || ॥ ७ ॥ एदोतोः स्वरे ॥
एकार ओकारयोः स्वरे परे संधिर्न भवति |
કારની અને બોકારની, રવર પર હાય તેા, સંધિ થતી नथी; नेभडे,
हुआ नहुलिहणे आबन्धन्तीऍ कञ्चअं अङ्गे । मयरद्धय - सर- धोरणि-धारा - छेअन्न दीसन्ति || उवमासु उपज्जत्तेभ-कलभ - दन्तावहासमूरुजुअं । तं चैव मलिअ-विस-दण्ड - विरसमालक्खिमो एहि ॥ अहो अच्छरिअं ||
एदोतोरिति किम् ।
अत्थालोअण- तरला इयर - कईण भमन्ति बुद्धीओ | अत्थच्चेr निरारम्भमेन्ति हिअयं कइन्दाणं ॥