________________
सत्तावीसा ॥ कचि न भवति । जुवइ-अणो । कचिद् विकल्पः । वारी-मई वारि-मई ॥ भुजयत्रम् । भुआ-यन्तं ॥ पतिगृहम् । पई हरं पइ-हरं ॥ वेलू-वणं वेलु-वणं ॥ दीर्घस्य ह्रस्वः । निअम्बसिल. खलिअवीइ-मालस्त ॥ कचिद् विकल्पः। जउँण-यडं जउँणायडं। नइ-सोत्तं नई-सोत्तं । गोरि-हरं । गोरी-हरं । वहु-मुहं वहू-मुहं ॥
॥५॥ पदयोः संधि ॥ संस्कृतोक्तः संधिः सर्वः प्राकृते पदयो यवस्थित विभाषया भवति ॥
સંસ્કૃત ભાષાને સંધિના નિયમ પ્રાકૃત ભાષામાં બે પદની સંધિ કરવી હોય તો,વ્યવસ્થિતવિભાષાથી થાય છે, જેમકે,
वासेसी वास-इसी । विसमायवो विसम-आयवो । दहि-इसरो दहीसरो । साऊअयं साउ-उअयं ॥ पदयोरिति किम् । पाओ। पई । वत्थाओ। मुद्धाइ । मुद्धाए । महइ । महए ॥
बहुलाधिकारात् कचिद् एकपदेपि । काहिह काही । विइओ बीओ॥
॥६॥न युवर्ण स्या स्वे॥ इवर्णस्य उर्वणस्य च अस्त्रे वर्णे परे संधि न भवति । ફુવર્ણ અને સુવર્ણની વિજાતીય વર પર હોય તે, સંધિ