________________
॥८॥ स्वर स्योद्धृत्ते ॥ व्यअन संपृक्तः स्वरो व्यअने लुप्ते यो वशिष्यते स उद्धृत इहोच्यते ।
स्वरस्य उद्रुत्ते स्वरे परे संधि न भवति ॥
વરની, ઉદ્દત્ત (વ્યંજનની સાથે વર્તતે સ્વર વ્યંજનને લેપ થયા પછી બાકી રહે છે તે) સ્વર પર છતાં, સંધિ થતી नथी; भी,
विससिज्जन्त-महा-पसु-दसण-संभम-परोप्परारूढा । गयणिच्चिय गन्ध-उडिं कुणन्ति तुह कउल-णारीओ। निसा-अरो। निसि-अरो। रयणी-अरो। मणुअत्त ॥
बहुलाधिकारात् कोचद् विकल्पः । कुम्भ-आरो कुम्भारो । सु-उरिसो मूरिसो॥ कचित् संधि रेव । सालाहणो। चक्काओ अत एव प्रतिषेधात् समासे ऽपि स्वरस्य संधौ भिन्न पदत्वम् ॥
॥९॥ त्यादेः॥ तिवादीनां स्वरस्य स्वरे परे संधि न भवति ॥
तिप् विगेरे प्रसयना स्वनी, २५२ ५२ छता, पि यती नथी; भी, भवति इह । होइ इह ॥
- ॥१०॥लुक्॥ स्वरस्य स्वरे परे बहुलं लुग् भवति ॥