________________
(१९५) ए अथवा इ थाय छ; अभट्ट, हसेऊण, हसिऊण (हसित्वा), हसेऊं, हसिऊं (हसितुं); इसेअव्वं हसिअव्वं (हसितव्यं), इसादि ।
क्त प्रत्यये परत अत इ भवति । विशेषणरूपी भूतकृदंतना तनी पडेसा अने पहले इ थाय छ; भो, हसिअं (हसितं), पठिअं (पठितं).
णिजन्तानाम् । (२०) णेः स्थाने अत्, एत्, आव, आवे, इति चत्वार आदेशा भवन्ति । (') ३-१४९.
प्रेरकभेदने। प्रत्यय णिच् (णि-इ-अय् ) छे, तेने पहले अ, ए, आव, सने आवे, येव। साइश थाय छे.
(२१) क्ते भाव कर्म विहिते च प्रत्यये परतः णे लुक्, अवीत्यादेश श्च । ३-१५२. __ भावे मने कर्मणि ३५मां, तथा तनी पडेसां, णिच्ने। तो५ થાય છે જયારે લેપ નહીં થાય, ત્યારે તને બદલે મારે એ माहेश थाय छे. कारिअं, कराविरं (कारितं); हासिअं, हमाविरं
१। अवन्त्यां शृणोत्यादेः सुव्य इसादि रूपं, यथा सुधए (श्रूयते), भणए (भण्यते), गम्मए (गम्यते) । अवन्ती भाषामा श्रु ઈત્યાદિ નાના ધાતુઓને મુખ્ય ઈત્યાદિ રૂપ થાય છે જેમકે, सुन्वए (श्रूयते), भण्णए (भण्यते), मम्मए (गम्यते).