________________
(१९४) ॥ भाव कर्मणोः॥
ભાવે અને કર્મણિ રૂપ. (१८) भाव कर्म विहितस्य यकः स्थाने ईअ, इज्ज, इसेता वादेशौ भवतः । ३-१६०. ___ भावे भने कर्मणि ३५ने यक् (य) प्रत्यय सारो छ, तेने माते इअ सने इज्ज माहेश थाय छ; भई, हसीअइ, हसिज्जइ, (हस्यते).
दृश वचो स्तु भावकर्मणो यथासख्यं 'दीस' 'वुच्च' इति रूपं भवति । दृश् आने वच् पातुमाने भावे मने कर्मणि ३५मा अनुभे. दीस मने वुच्च येवा माहेश थाय छ; अभडे, दीसइ, (दृश्यते); बुच्चइ (उच्यते). (') ३-१६१.
क्त्वादीनां कार्यविशेषः । (१९) क्त्वा, तुम्, तव्य, भविष्यत् काल-विहिते व प्रसये परे, अत एवं इच्च भवति । ३-१५७.
क्त्वा, तुमुन् , सने तव्य प्रत्ययानी पडसा, तथा भविष्यकाळना प्रत्ययानी पडेसां अकारान्त घातुना यंत्य अने आये
- १। प्राकृतप्रकाश मते णिचः स्थाने ए आवौ भवतः धातोरकारस्य चात्तम् । प्रेरकभदने। प्रत्यय णिच् छ, तेने पहले प्राकृतप्रकाशना मत प्रभारी एमने आव थाय छ, तथा यातुना सन्त्य अकारने आ थाय छे.