________________
(१९३) पढन्तो, पढमाणो; हसंतो, हसमाणो (पठन्, हसन्).
(१६) स्त्रियां वर्तमानयोः शतृ शानचो रीकारादेशो भवति, न्ती, माणा च। ३-१८९ । स्त्रीलिंगभां, शत् सने शानच् ने महते ई थाय छ; तेमन, न्ती मने माणा ५५ थाय छे.
(१७) वर्तमान, विधिलिङ्, शतृषु परतो ऽकारस्य स्थाने एकारो वा भवति । (') ३-१५८ । वर्तमानकाळ, विध्यर्थ, सने રાત પ્રત્યય, એમની પહેલાં ધાતુને છેડે ય હોય, તો તેને વિકલ્પ ए थाय छ भ, हसेइ, हसइ (हसति); हसेउ, हसउ (हसेत); शत् हसेंतो, हसंतो (हसन्).
कचित् न भवति । सामे पातुमाने ए सागत। नथी, भडे, जअइ (जयति).
कचिद् आत्त्व मपि । साये यातुमाने आ ५५५ साणे छ; नडे, सुणाउ ( शृणोतु ) ().
१। शौरसेन्यां धातु तिङो मध्ये बहुलम् एदातौ स्याताम् । शौरसेनी भाषामा पातु मने लिङ् प्रत्यय, मेमनी १२ये विधे ए अथवा आ पाये छ; अभडे, भणेदि, भणादि.
२ शौरसेन्यां यकः स्थाने इअ इत्यादेशो भवति । शौरसेनी ભાષામાં અને બદલે રૂ થાય છે.
पैशाच्यां तु 'इय्य' इत्यादेशः। पैशाची भाषामा, यकने पहले इय्य थायछे.