________________
(१९२) वर्तमान काळभां, भविष्य काळम अने विध्यर्थ विगेरे 24માં જે પ્રત્યય લાગવાના હોય છે, તેમને બદલે જ અને ના વિકલ્પ થાય છે; “વિકલ્પ” એવું કહ્યું છે, તેથી ઉપર બતાવ્યા પ્રમાણે પણ રૂપે થાય.
हेमचन्द्रमते स्वरान्त धातूना मेवायं विधिः । हेमचंद्रना मत प्रमाणे ज्ज अनेज्जा, मात्र स्वरान्त थातुमानेन सागे छ; नभई, हसज्ज, हसेज्जा (हसति, हसिष्यति, हसतु, हसेत् , त्यादि. (')। ३-१५९
(१४) वर्त्तमाने, भविष्यति, विध्यादिषु च धातुप्रत्यययोर्मध्ये ऽपिज्ज ज्जा इसादेशौ वा भवतः ।३-१७८ वर्तमानकाळभां, भविष्यकाळभां, मने विध्यर्थ विगैरेभा पातु मने प्रत्ययनी -ये. ५५ ज्ज २पने ज्जा येव। माहेश विश्थायछ; सभडे, होज्जइ, होज्जाइ (भवति, भविष्यति, भवतु, भूयाद् , इत्यादि)। ३-१६५
(१५) शत् शानच् इत्ये तयो रेकैकस्य न्त माण इत्येता वादेशौ भवतः। ३-१८१ । वर्तमान कृदंतना शत् मने शानच्, येथे प्रत्ययाने न्त अने माण मे॥ माहेश थाय छ (२); बम,
१ । शौरसेन्यां नैष विधिः । शौरसेनी लाषामां, ॥ नियम લાગુ પડતો નથી.
२। अपभ्रंशे त्रिकाले शत प्रत्ययः। अपभ्रंश लापामां, ये काळभां, थेटले वर्तमान, भूत, सने भविष्यकाळमां, शतृ प्रत्यय १५२राय छ; सभ, भान्तो (भवन, भविष्यन् , त्यादि).