________________
(१९६) - (हसितं); ३-१५३. सोसिअं, सोसविरं (शोषितं); तोसिअं, तोसविरं (तोषितं); कारीअइ, करावीअइ, कारिज्जइ, कराविज्जइ (कार्यते) इसादि । ३-१५०. __णिचि भ्रमस्थाने विकल्पेन भमाडादेशः । णिच् प्रत्ययनी पक्षा, भ्रम पातुने भमाड येवो माहेश थाय छ भ, ३-१५१ ___ भसाडइ, भमाडेइ, भामेइ, भमावइ (भ्रामयति)।
इति प्रथमः पादः।
अथ पचमोध्यायस्य।
द्वितीयः पादः। (धात्वादेश विधिः)
साधारण नियमाः। (१) व्यञ्जनान्ताद् धातो रन्ते 'अकारो' भवति । ४-२३९
व्यंजनान्त यातुन सा व्यंगनमा अ भेरवामां आवे छ भ, हसई (हसति), इत्यादि.
(२) अकारान्तान वर्जयित्वा स्वरान्ताद्धातो रन्ते ऽकारागमो वा भवति । ४-२४०