________________
षष्ठी
सप्तमी
संबो.
प्रथमा
द्वितीया
तृतीया
पञ्चमी
षष्ठी
सप्तमी
संबोधनं
( १४५ )
गिरिणो, गिरिस्स
गिरिम्मि
गिरि, गिरी
गुरू
गुरूं
गुरूओ, गुरुणो
गुरुणो
गुरूहिं
गुरुहितो, इत्यादि
गुरुणं, गुरुण (2)
गुरुसु, गुरुसुं
गुरु
गुरुओ
सर्वे इकारान्ता गिरि शब्दवत्, काउरान्ताश्च गुरु शब्दवद्
गिरिणं, गिरीणं (१५) गिरीसु, गीरीसुं, ३ - १२८
गिरीओ ३-३८
गुरुणा
गुरुदो, इत्यादि
गुरुणो, गुरुस्स गुरुम्मि
रूपाणि भजन्ते ।
इकारान्त भ्भने उकारान्त मी गिरि ने गुरु शहानी पेठे न थाय छे. ऋकारान्त पुंलिङ्ग शब्द रूपाणि । नियमा:
(१) ऋकारान्तस्य सुपि परत आर इत्यादेशो भवति, अद
घां नाभानुं ३पाण्यान
१। अपभ्रंशे आमो हूं, हं च भवति । अपभ्रंश भाषाभां इकारान्त ने उकारान्त नाभोने षष्ठी मडुवयनना आमने ठेउले हूँ ने हं थाय छे.